A 177-14 Muṇḍamālātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 177/14
Title: Muṇḍamālātantra
Dimensions: 30 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/243
Remarks:


Reel No. A 177-14 Inventory No. 44945

Title Muṇḍamālātantra

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 118b, no. 4385

Manuscript Details

Script Newari

Material paper

State complete, up to the fifth chapter

Size 30.0 x 9.5 cm

Folios 8

Lines per Folio 8

Foliation figures on the middle right-hand margin and marginal title muṇḍa is in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/243

Manuscript Features

MS contains the chapter up to the pañcamaaṭala and Stamp of the BIR LIBRARY and Chandrasumsher.

Excerpts

Beginning

❖ oṃ namaḥ paramātmane namaḥ ||

kadācid dhimavatkūṭe sukhasaṃviṣṭam īśvaraṃ |

papraccha praṇato(!) bhūtvā śivaṃ śikhara(!)naṃdinī ||

|| śrīdevy uvāca ||

deva deva mahādeva, śṛṇu sarvvada śaṅkara |

kṛpayāhaṃ tvayā deva, bihi(!)rddhaśarīriṇāṃ ||

sarvvāṇimādisiddhīnāṃ jātaḥ keneśvaro bhavān ||

tad ākhyādi māhādeva, yady ahaṃ tava vallabhā || (fol. 1v1–3)

End

aṣṭamyāṃ prātar āvadya tad ahorātrakaṃ japet |

baliñ ca vidhivad datvā homādy antaṃ samācaret |

vidhāyopoṣaṇaṃ prāta(!) dakṣiṇāhvā(!) kriyāṃ caret |

mahāsiddhi (!) labhen mantro haritā(!)tilakaḥ paraḥ || 

sugopyaṃ etat sarvaṃ hi kathitaṃ tava bhāvini (!) || (fol. 8v1–3)

Colophon

|| iti muṇḍamālāyāṃ pañcamaḥ paṭalaḥ || ||  (fol. 8v3)

Microfilm Details

Reel No. A 177/14

Date of Filming 21-10-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-01-2008

Bibliography