A 177-14 Muṇḍamālātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 177/14
Title: Muṇḍamālātantra
Dimensions: 30 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/243
Remarks:
Reel No. A 177-14 Inventory No. 44945
Title Muṇḍamālātantra
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 118b, no. 4385
Manuscript Details
Script Newari
Material paper
State complete, up to the fifth chapter
Size 30.0 x 9.5 cm
Folios 8
Lines per Folio 8
Foliation figures on the middle right-hand margin and marginal title muṇḍa is in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/243
Manuscript Features
MS contains the chapter up to the pañcamaaṭala and Stamp of the BIR LIBRARY and Chandrasumsher.
Excerpts
Beginning
❖ oṃ namaḥ paramātmane namaḥ ||
kadācid dhimavatkūṭe sukhasaṃviṣṭam īśvaraṃ |
papraccha praṇato(!) bhūtvā śivaṃ śikhara(!)naṃdinī ||
|| śrīdevy uvāca ||
deva deva mahādeva, śṛṇu sarvvada śaṅkara |
kṛpayāhaṃ tvayā deva, bihi(!)rddhaśarīriṇāṃ ||
sarvvāṇimādisiddhīnāṃ jātaḥ keneśvaro bhavān ||
tad ākhyādi māhādeva, yady ahaṃ tava vallabhā || (fol. 1v1–3)
End
aṣṭamyāṃ prātar āvadya tad ahorātrakaṃ japet |
baliñ ca vidhivad datvā homādy antaṃ samācaret |
vidhāyopoṣaṇaṃ prāta(!) dakṣiṇāhvā(!) kriyāṃ caret |
mahāsiddhi (!) labhen mantro haritā(!)tilakaḥ paraḥ ||
sugopyaṃ etat sarvaṃ hi kathitaṃ tava bhāvini (!) || (fol. 8v1–3)
Colophon
|| iti muṇḍamālāyāṃ pañcamaḥ paṭalaḥ || || (fol. 8v3)
Microfilm Details
Reel No. A 177/14
Date of Filming 21-10-1971
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 22-01-2008
Bibliography